Archive for the ‘Navgrah Pooja નવગ્રહ પૂજા’ Category

નવગ્રહપુજા

માર્ચ 31, 2009

નવગ્રહ પુજા

ચોખાના બબ્બે દાણા વધાવવા.

સુર્ય-

ॐ जपाकुसुमसंकाशंकाश्यपेयंमहाद्युतिम्,

तमोऽरिं सर्व पापघ्नंप्रणतोऽस्मिदिवाकरम्.

ॐ मध्ये सूर्याय नमः सूर्यं आह्वायामि स्थापयामि.

ચંદ્ર-

दधिशंख तुषाराभं क्षीरोदार्णव संभवम्,

नमामि शशिनं सोमं शंभोर्मुकुट भूषणम्.

ॐ अग्नये चंद्रमसे नमः चंद्रमसं आह्वायामि स्था०.

મંગલ-

धरणी गर्भ संभूतं विद्युत्कांति समप्रभ,

कुमारं शक्ति हस्तं च मंगलं प्रणामाम्यहम्.

ॐ दक्षिणे भौमाय नमः भौमं आह्वायामि स्थापयामि.

બુધ-

प्रियंगुकलिकाश्यामं रुपेणाप्रतिं बुधम्,

सौम्यं सौम्यगुणोपेत तं बुधं प्रणामाम्यहम्.

ॐ ईशान्ये बुधाय नमः बुधमाह्वायामि स्थापयामि.

ગુરુ-

देवानां च ऋषिणां च गुरुं कांचन सन्निभम्,

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्.

ॐ उत्तरे बृहस्पतये नमः बृहस्पतिं आह्वा० स्था०.

શુક્ર-

हिमकुंद मृणालाभं दैत्यनां परं गुरुम्,

सर्व शास्त्र प्रवक्तारं भार्गवं प्रणामाम्यहम्.

ॐ पूर्वे शुक्राय नमः शुक्रं आह्वायामि स्था०.

શની-

नीलांजन समाभासं रविपुत्र यमाग्रजम्,

छायामार्तंड संभूतं तं नमामि शनैश्चरम्.

ॐ पश्चिमे शनैशचराय नमः शनैचरं आ० स्था०.

રાહુ-

अर्धकाय महावीर्यं चंद्रादित्य विमर्दनम्,

सिंहिकागर्भ संभूतं तं राहुं प्रणामाम्यहम्.

ॐ नैऋत्याय राहवे नमः राहुं आ० स्था०.

કેતુ-

पलाशपुष्प संकाशं तारकाग्रह मस्तकम्

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणामाम्यहम्.

ॐ वायवे केतवे नमः केतुं आ० स्था०.

પુજન-ॐ नवग्रह देवताभ्यो नमः गंधं पुष्पं धुपं दीपं नैवेद्यं

कुंकुमं अक्षतान् समर्पयामि.