Archive for ફેબ્રુવારી 15th, 2009

ચંદનાદીચુર્ણ અને ચંદનાદીવટી

ફેબ્રુવારી 15, 2009

ઉપચારો નીષ્ણાતનું માર્ગદર્શન લઈને કરવા, અહીં આપવાનો હેતુ માત્ર માહીતીનો છે. જુઓ લીન્ક https://gandabhaivallabh.wordpress.com/2011/01/29/એક-વીનંતી/

ચંદનાદી ચુર્ણ ચંદન, વાળો, કઠ, નાગરમોથ, કાળી દ્રાક્ષ, ખારેક, આમળાં, પીપરીમુળના ગંઠોડા, નીલકમળ, જેઠીમધ અને મહુડાનાં ફુલ એ દરેક ૧૦-૧૦ ગ્રામ અને ખડી સાકર ૬૦ ગ્રામ લઈ ચુર્ણ બનાવવું. એને ચંદનાદી ચુર્ણ કહે છે. ૧ ચમચી જેટલું આ ચુર્ણ સવાર-સાંજ પાણી સાથે લેવાથી રક્તપીત્ત, શ્વાસ, પીત્તના રોગો, અંગદાહ, મસ્તીષ્કદાહ, ભ્રમ, કમળો, પ્રમેહ અને પીત્તનો તાવ વગેરે મટે છે.
ચંદનાદીવટી એલચીદાણા, વાંસકપુર અને ચણકબાબ સરખા ભાગે લઈ તેમાં સુખડનું તેલ નાખી ખુબ લસોટી ચણા જેવડી ગોળી બનાવવી. એને ચંદનાદીવટી કહે છે. ૧-૧ ગોળી સવાર, બપોર અને રાત્રે ખડી સાકર નાખેલા ઠંડા પાણીમાં લેવાથી ઉનવા, પ્રમેહ, મુત્રકૃચ્છ્ર, પ્રદર તેમજ આંતરીક ગરમીમાં ફાયદો થાય છે. આ ગોળીઓ ઠંડી-શીતળ છે. ડાયાબીટીસવાળાએ પાણીમાં સાકર નાખવી નહીં.

અધ્યાય૭ ચંડમુંડવધ

ફેબ્રુવારી 15, 2009

અધ્યાય ૭ ચંડ-મુંડ વધ

ध्यान

ॐ ध्यायेयं रत्नपीठे शुक्कलपठितं शृण्वतीं श्यामलांगीं

न्यस्तैकांडघ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।

कल्हाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां

मातंगीशंखपात्रां मधुरमधुमदांचित्रकोद्भासिभालाम् ॥

ॐ ऋषिरुवाच ॥१॥

आज्ञाप्तास्ते ततो दैत्याश्चण्डमुंडपुरोगमाः

चतुरंगबलोपेता ययुरभ्युद्यतायुधाः -२

ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्

सिंहस्योपरि शैलेन्द्रशृंगे महति काचने -३

ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः

आकृष्ट चापासिधरास्तथान्ये तत्समीपगाः -४

ततः कोपं चकारोच्चैरम्भिका तानरीन् प्रति

कोपेन चास्या वदनं मषीवर्णमभूत्तदा -५

भ्रुकुटीकुटिलात्तस्या ललाटफलकाद् द्रुतम्

काली करालवदना विनिष्क्रान्तासिपाशिनी -६

विचित्रखट्वांगधरा नरमालाविभूषणा

द्वीपिचर्मपरिधाना शुष्कमांसातिभैरवा -७

अतिविस्तारवदना जिह्वा ललनभीषणा

निमग्ना रक्तनयना नादापूरितदिंग्मुखा -८

सा वेगेनाभिपतिता घातयन्ती महासुरान्

सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् -९

पार्ष्णग्राहांग्कुशग्राहि योधघण्टासमन्वितान्

समादायैकहस्तेन मुखे चिक्षेप वारणान् -१०

तथैव योधं तुरगै रथं सारथिना सह

निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् -११

एकं जग्राहकेशुषु ग्रीवायामथ चापरम्

पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् -१२

तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः

मुखेन जग्राह रुषा दशनैर्मथितान्यपि -१३

बलिनां तद् बलं सर्वमसुराणां दुरात्मनाम्

ममर्दाभक्षयच्चान्यनन्यांश्चाताडयत्तथा -१४

असिना निहताः केचित् केचित्खट्वांगताडिताः

जग्मुर्विनाशमसुरा दंताग्राभिहतास्तथा -१५

क्षणेन तद् बलं सर्वमसुराणां निपातितम्

दृष्ट्वा चंडोऽभिदुद्राव तां कालीमतिभीषणाम् -१६

शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः

छादयामास चक्रैश्च मुंडः क्षिप्तैः सहस्रशः -१७

तानि चक्राण्यनेकानि विशमानानि तन्मुखम्

बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् -१८

ततो जहासातिरुषा भीमं भैरवनादिनी

काली करालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला -१९

उत्थाय च महासिं हं देवी चंडमधावत

गृहित्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् -२०

अथ मुंडोऽभ्यधावत्तां दृष्ट्वा चंडं निपातितम्

तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा -२१

हतशेषं ततः सैन्यं दृष्ट्वा चंडं निपातितम्

मुंडं च सुमहावीर्यं दिशो भेजे भयातुरम् -२२

शिरश्चण्डस्य काली च गृहीत्वा मुंडमेव च

प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चंडिकाम् -२३

मया तवात्रोपहृतौ चंडमुंडौ महापशू

युद्धे यज्ञे स्यं शुंभं निशुंभं च हनिष्यसि -२४

ऋषिरुवाच ॥२५॥

तावानीतौ ततो दृष्ट्वा चंडमुंडौ महासुरौ

उवाच कालीं कल्याणी ललितं चंडिका वचः -२६

यस्माच्चंडं च मुंडं च गृहीत्वा त्वमुपागता

चामुंडेति लोके ख्याता देवि भविष्यसि -२७

इति श्री मार्कण्डेय पुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये चंडमुंडवधो नाम सप्तमोऽध्यायः ।

હવન-સામગ્રી અને ઘીની આહુતિ આપીને નાગરવેલનાં બે પાન અને કોળાના ટૂકડા માતાઓને ચડાવવા.

ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥

सांगायै सपरिवारायै सवाहनायै सायुधायै ।

कर्पूरबीजाधिष्ठात्र्यै कालीचामुंडायै देव्यै महाहुतिं समर्पयामि स्वाहा ॥

सघृतं कूष्मांडफलखंडं नागवल्लीदलद्वयसहितं पूजितं जुहुयात् ॥