Archive for ફેબ્રુવારી 26th, 2009

તીખો રસ

ફેબ્રુવારી 26, 2009

તીખો રસ તીખો રસ મોંમાં બળતરા ઉત્પન્ન કરે છે. નાક અને આંખોમાંથી પાણીનો સ્રાવ કરે છે. એ મુખશુદ્ધી કરનાર, જઠરાગ્ની પ્રદીપ્ત કરનાર, આહારનું પાચન કરાવનાર, ઈન્દ્રીયોનું ચાતુર્ય વધારનારથુંક પેદા કરનાર, શરીરની રસ, રક્તાદી ધાતુઓમાં ભીનાશ જન્માવનાર, શરીરમાં ચીકાશ જન્માવનાર, પરસેવો, ભીનાશ અને મળને કરનાર, ખંજવાળ હરનાર, ચાંદાં રુઝવનાર, કૃમીનાશક, ચામડી પર ચીરા પાડનાર, રક્તના જમાવને વીખેરનાર, સાંધાઓના બંધનને ઢીલા કરી સ્રોતો ખોલી નાખનાર, કફના પ્રકોપને શમાવનાર, શરીરની સ્થુળતા, આળસ, કફ, વીષ અને કુષ્ઠને દુર કરનાર, મોંના રોગો દુર કરનાર તથા ધાવણ, શુક્ર અને મેદનાશક છે.

તીખા રસનું વધુ પડતું સેવન કરવાથી પુરુષત્વનો નાશ થાય, મોહ, ગ્લાની, અવસાદ-વીષાદ, કૃશતા, મુર્ચ્છા વગેરે થાય છે. કમરથી વળી જવાય, અંધારાં-ચક્કર આવે, ગળામાં બળતરા થાય, શરીરમાં દાહ થાય, કમજોરી વર્તાય, તરસ વધુ લાગે. તીખો રસ વાયુકારક હોવાથી હાથ-પગ, પીઠમાં તથા પડખામાં વાયુના વીકારો જન્માવે. ગળું, તાળવું અને હોઠ સુકાય છે. અત્યંત તીખા રસના ઉપયોગથી ઉબકા, ઉલટી, હેડકી વગેરે ઉત્પન્ન થાય છે.

વૈકૃતિક રહસ્ય

ફેબ્રુવારી 26, 2009

વૈકૃતિક રહસ્ય

ऋषिरुवाच ॥

ॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता

सा शर्वा चंडिका दुर्गा भद्रा भगवतीर्यते -१

योगनिद्रा हरेरुक्ता महाकाली तमोगुणा

मधुकैटभनाशार्थं यां तष्टावांबुजासनः -२

दशवक्त्रा दशभुजा दशपादांजनप्रभा

विशालया राजमाना त्रिंशल्लोचनमालया -३

स्फुरद्दशनदंष्ट्रा सा भीमरूपापि भूमिप

रूपसौभाग्यकांतीनां सा प्रतिष्ठा महाश्रियः -४

खड्गबाणगदाशूलचक्रशंख भुशुंडिभृत्

परिघं कार्मुकं शर्षं निश्च्योतद्रुधिरं दधौ -५

एषा सा वैष्णवी माया महाकाली दुरत्यया

आराधिता वशीकुर्यात् पूजाकर्तुश्चराचरम् -६

सर्वदेवशरीरेभ्यो याऽऽविर्भूतामितप्रभा

त्रिगुणा सा महालक्ष्मीः साक्षान्महिषमर्दिनी -७

श्वेतानना नीलभुजा सुश्वेतस्तनमंडला

रक्तमध्या रक्तपादा नीलजंघोरुरुन्मदा -८

सुचित्रजघना चित्रमाल्यांबरविभूषणा

चित्रानुलेपना कांतिरूपसौभाग्यशालिनी -९

अष्टादशभुजा पूज्या सा सहस्रभुजा सती

आयुधान्यत्र वक्ष्यन्ते दक्षिणाधः करक्रमात् -१०

अक्षमाला चकमलं बाणौऽसिः कुलिशं गदा

चक्रं त्रिशूलं परशुः शंखो घंटा च पाशकः -११

शक्तिर्दण्डश्चर्म चापं पनपात्रं कमंडलुः

अलंकृत भुजाभिरायुधैः कमलासनाम् १२

सर्वदेवमयीमीशां महालक्ष्मीमिमां नृप

पूज्येत्सर्वलोकानां स देवानां प्रभुर्भवेत् -१३

गौरी देहात्समुद्भूता या सत्त्वैकगुणाश्रया

साक्षात्सरस्वती प्रोक्ता शुंभासुरनिबर्हिणि -१४

दधौ चाष्टभुजा बाणमुसलेशूलचक्रभृत्

शंखं घंटां लांगलं च कार्मुकं वसुधाधिप -१५

एषा संपूजीता भक्त्या सर्वज्ञत्वं प्रयच्छति

निशुंभमथिनी देवी शुंभासुरनिबर्हिणि -१६

इत्युक्तानि स्वरूपाणि मूर्तीनां तव पार्थिव

उपासनं जगन्मातुः पृथगासां निशामय -१७

महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती

दक्षिणोत्तरयोः पूज्ये पृष्ठतो मिथुनत्रयम् -१८

विरंचिः स्वरया मध्ये रुद्रोगौर्या च दक्षिणे

वामे लक्ष्म्या हृषिकेशः पुरतो देवतात्रयम् -१९

अष्टादशभुजा मध्ये वामे चास्या दशानना

दक्षिणेऽष्टभुजा लक्ष्मीर्महतीति समर्चयेत् -२०

अष्टादशभुजा चैषा यदा पूज्या नराधिप

दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा -२१

कालमृत्यू च संपूज्यौ सर्वारिष्टप्रशांतये

यदा चाष्टभुजा पूज्या शुंभासुरनिबर्हिणि -२२

नवास्याः शक्तयः पूज्यास्तदा रुद्रविनायकौ

नमो देव्या इति स्तोत्रैर्महालक्ष्मीं समर्चयेत् -२३

अवतारत्रयार्चायां स्तोत्रमंत्रास्तदाश्रयाः

अष्टादशभुजा चैषा पूज्या महिषमर्दिनी -२४

महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती

ईश्वरी पुण्यपापानां सर्वलोकमहेश्वरी -२५

महिषांतकरी येन पूजीता स जगत् प्रभुः

पूज्येज्जगतां धात्रीं चंडिकां भक्तवत्सलाम् -२६

अर्घ्यादिभिरलंकारैर्गन्धपुष्पैस्तथाक्षतैः

धूपैर्दीपैश्च नैवेद्यैर्नानाभक्ष्यसमन्वितैः -२७

रुधिराक्तेन बलिना मांसेन सुरया नृप

प्रणामाचमनीयेन चन्दनेन सुगंधिना -२८

सकर्पूरैश्च तांबूलैर्भक्तिभावसमन्वितैः

वामभागेऽग्रतो देव्याश्छिन्नशीर्षं महासुरम् -२९

पूजयेन्महिषं येन प्राप्तं सायुज्यमीशया

दक्षिणे पूरतः सिंहं समग्रं धर्ममीश्वरम् -३०

वाहनं पूजयेद्देव्या धृतं येन चराचरम्

कुर्याच्च स्तवनं धीमांस्तस्या एकाग्रमानसः -३१

ततः कृतांजलिर्भूत्वा स्तुवीत चरितैरिमैः

एकेन वा मध्यमेन नैकेनेतरयोरिह -३२

चरितार्धं तु न जपेज्जपंछिद्रमवाप्नुयात्

प्रदक्षिणा नमस्कारान् कृत्वा मूर्ध्नि कृतांजलिः -३३

क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतन्द्रितः

प्रतिश्लोकं च जुहुयात् पायसं तिलसर्पिषा -३४

जुहुयात् स्तोत्रमंत्रैर्वा चंडिकायै शुभं हविः

भूयो नाम पदैर्देवीं पूजयेत्सुसमाहितः -३५

प्रयतः प्रांजलिः प्रह्वः प्रणम्यारोप्य चात्मनि

सुचिरं भावयेदीशां चंडीकां तन्मयो भवेत् -३६

एवं यः पूजयेद्भक्त्या प्रत्यहं परमेश्वरीम्

भुक्त्वा भोगान्यथाकामं देवीसायुज्यमाप्नुयात् -३७

यो न पूजयते नित्यं चंडिकां भक्तवत्सलाम्

भस्मीकृत्यास्य पुण्यानि निर्दहेत्परमेश्वरी -३८

तस्मात्पूज्य भूपाल सर्वलोकमहेश्वरीम्

यथोक्तेन विधानेन चंडिकां सुखमाप्स्यसि -३९