Archive for ફેબ્રુવારી 24th, 2009

ખાટો રસ

ફેબ્રુવારી 24, 2009

ખાટો રસ એ મધુર રસ પછી બીજા નંબરનો રસ છે. ખાટો રસ આહાર પર રુચી ઉત્પન્ન કરે છે. જઠરાગ્નીને પ્રદીપ્ત કરે છે. એ શરીરને પુષ્ટ કરનાર, ઉત્સાહ-સ્ફુર્તી વધારનાર, મનને આનંદ આપનાર, ઈન્દ્રીયોનું અનુલોમન કરનાર, હૃદય માટે હીતાવહ, મુખમાં લાળ વધારનાર, ખાધેલા આહારને આંતરડામાં નીચે તરફ લઈ જનાર, તેને પોચો કરનાર તથા પચાવનાર છે. ખાટો રસ પચવામાં હલકો, ઉષ્ણ અને સ્નીગ્ધ છે. એ દાંતને અંબાવી દે છે. પરસેવો વધારે છે, આંખનાં ભવાં-પાંપણ સંકોચાવનાર, રુંવાડાં ખડાં કરાવનાર તથા હૃદયને પ્રીય છે. એ વાયુ હરનાર, પેટના વીકારો કરનાર, અડવાથી ઠંડો પણ સ્વભાવે ગરમ છે.

ખાટો રસ જો વધુ પ્રમાણમાં લેવામાં આવે તો દાંત અંબાઈ જાય, તરસ લાગે, કફ પીગળે, પીત્ત પ્રકોપ થઈ પીત્તના રોગો થાય, રક્તબગાડ, માંસમાં બળતરા, શરીરમાં ઢીલાપણું, ચાંદાં, વ્રણ-ઘા, દાઝવું, વાગવું વગેરેમાં સોજો, બળતરા અને પાક-પરુ થાય છે. પેટ, છાતી, તાળવું, આંખો, હથેળી, પગના તળીયામાં બળતરા થાય છે. અતી પીત્તથી રક્તસ્રાવ પણ થાય છે. અચાનક થતો રક્તસ્રાવ ખાટા રસના અતી સેવનથી થતા પીત્તપ્રકોપથી થાય છે. આ ઉપરાંત ખંજવાળ, શીળસ, દાહ, દૃષ્ટીની મંદતા, વીસર્પ(ગડગુમડ), અમ્લપીત્ત થાય, ચક્કર અને તાવ પણ આવે છે.

ઉત્તર વિધિ

ફેબ્રુવારી 24, 2009

ઉત્તર વિધિ

ન્યાસ, ધ્યાન વગેરે સપ્તશતીના આરંભમાં છે તે પ્રમાણે કરવું.

श्री देवीसूक्त

नमो देव्यै महादेव्यै शिवायै सततं नमः

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् -९

रौद्रायै नमो नित्यायै गौर्यै धात्यै नमो नमः

ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः -१०

कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः

नैऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः -११

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै

ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः -१२

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः

नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः -१३

या देवी सर्व भूतेषु विष्णुमायेति शब्दिता

नमस्तस्यै ॥१४॥ नमस्तस्यै ॥१५॥ नमस्तस्यै नमो नमः -१६

या देवी सर्व भूतेषु चेतनेत्यभिधीयते नमस्तस्ये -१७-१८-१९

या देवी सर्व भूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै -२०-२१-२२

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै -२३-२४-२५

या देवी सर्व भूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै -२६-२७-२८

या देवी सर्व भूतेषु छायारूपेण संस्थिता नमस्तस्यै -२९-३०-३१

या देवी सर्व भूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै -३२-३३-३४

या देवी सर्व भूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै -३५-३६-३७

या देवी सर्व भूतेषु क्षांतिरूपेण संस्थिता नमस्तस्यै -३८-३९-४०

या देवी सर्व भूतेषु जातिरूपेण संस्थिता नमस्तस्यै -४१-४२-४३

या देवी सर्व भूतेषु लज्जारूपेण संस्थिता नमस्तस्यै -४४-४५-४६

या देवी सर्व भूतेषु शांतिरूपेण संस्थिता नमस्तस्यै -४७-४८-४९

या देवी सर्व भूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै -५०-५१-५२

या देवी सर्व भूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै -५३-५४-५५

या देवी सर्व भूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै -५६-५७-५८

या देवी सर्व भूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै -५९-६०-६१

या देवी सर्व भूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै -६२-६३-६४

या देवी सर्व भूतेषु दयारूपेण संस्थिता नमस्तस्यै -६५-६६-६७

या देवी सर्व भूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै -६८-६९-७०

या देवी सर्व भूतेषुमातृरूपेण संस्थिता नमस्तस्यै -७१-७२-७३

या देवी सर्व भूतेषु भ्रान्तिरूपेण संस्थिता नमस्तस्यै -७४-७५-७६

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या

भूतेषु सततं तस्यै व्याप्ति देव्यै नमो नमः -७७

चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत्

नमस्तस्यै ॥७७॥ नमस्तस्यै ॥७८॥ नमस्तस्यै नमो नमः -८०

स्तुता सुरैः पूर्वमभीष्टसंश्रयात् तथा सरेन्द्रण दिनेषु सेविता

करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः -८१

या सांप्रतं चौद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते

या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः -८२

इति श्री देवीसूक्तम्

શ્રી નવાર્ણ વિધિ

श्री गणपतिर्जयति ॥ ॐ अस्य श्रीनवार्ण मंत्रस्य ब्रह्माविष्णुरुद्रा ऋषयः ॥ गायत्र्यष्णिगनुष्टुभश्छंदांसि ॥ श्री महाकाली महालक्ष्मी महासरस्वत्यो देवताः ॥ ऐं बीजम् ॥ ह्रीं शक्तिः ॥ क्लीं कीलकम् ॥ श्री महाकाली महालक्ष्मी महासरस्वती प्रीत्यर्थे नवार्णमंत्रजपे विनियोगः ॥

ઋષ્યાદિ ન્યાસ

ब्रह्मविष्णुरुद्रऋषिभ्यो नमः शिरसि ॥ गायत्र्युष्णिगनुष्टुप्छंदोभ्य नमः मुखे ॥ श्री महाकाली महालक्ष्मी महासरस्वतीदेवताभ्यो नमः हृदि ॥ ऐं बीजाय नमः गुह्ये॥ ह्रीं शक्तये नमः पादयोः ॥ क्लीं कीलकाय नमः नाभौ ॥

કરન્યાસ

ॐ ऐं अंगुष्ठाभ्यां नमः ॥ ॐ ह्रीं तर्जनीभ्यां नमः ॥ ॐ क्लीं मध्यमाभ्यां नमः ॥ ॐ चामुण्डायै अनामिकाभ्यां नमः ॥ ॐ विच्चे कनिष्ठिकाभ्यां नमः॥ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतलकरपृष्ठाभ्यां नमः ॥

હૃદયાદિ ન્યાસ

ऐं हृदयाय नमः ॥ ॐ ह्रीं शिरसे नमः ॥ ॐ क्लीं शिखायै वषट् ॥ ॐ चामुण्डायै कवचाय हुम् ॥ ॐ विच्चे नेत्रत्रयाय वौषट् ॥ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् ॥

અક્ષરન્યાસ

ऐं नमः शिखायाम् ॥ ॐ ह्रीं नमः दक्षिण नेत्रे ॥ ॐ क्लीं नमः वामनेत्रे॥ ॐ चां नमः दक्षिणकर्णे ॥ ॐ मुं नमः वामकर्णे ॥ ॐ डां नमः दक्षिणनासापुटे ॥ ॐ यैं नमः वामनासापुटे ॥ ॐ विं नमः मुखे ॥ ॐ च्चें नमः गुह्ये ॥

દિન્ગન્યાસ

ॐ ऐं प्राच्यै नमः ॥ ॐ ऐं आग्नेय्यां नमः ॥ ॐ ह्रीं दक्षिणायै नमः ॥ ॐ ह्रीं नैऋत्यै नमः ॥ ॐ क्लीं प्रतीच्यै नमः ॥ ॐ क्लीं वायव्यै नमः ॥ ॐ चामुण्डायै उदीच्यै नमः ॥ॐ चामुण्डायै ऐशान्यै नमः ॥ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः ॥ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः॥

ધ્યાન

खड्गंचक्रगदेषुचाप परिधान् शूलं भुशुण्डीं शिरः

शंखं संदधततीं करैस्त्रिनयनां सर्वांगभूषावृताम्,

नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां

यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥१॥

अक्षस्रक्परशुं गदेषु कुलीशं पद्मं धनुः कुण्डिकां

दण्डं शक्तिमसिं च चर्म जलजं घंटां सुराभाजनम् ।

शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां

सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥२॥

घंटाशूलहलानि शंखमुसले चक्रं धनुः सायकं

हस्ताब्जैर्दधतीं घनान्तविलच्छीतांशुतुल्यप्रभाम् ।

गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-

पूर्वामत्रसरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥३॥

માલાપૂજન

ॐ ऐं ह्रीं अक्षमालिकायै नमः મંત્ર વડે માળાની ગંધાક્ષતપુષ્પ વડે પૂજા કરી પ્રાર્થના કરવી.

ॐ मां माले महामाये सर्वशक्तिस्वरूपिणि ।

चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धदा भव ॥

ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे ।

जपकाले च सिद्ध्यर्थं प्रसीद मम सिद्धये ॥

ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि

सर्वमंत्रार्थसाधिनि साधय साधय

सर्वसिद्धिं परिकल्पय परिक्पय मे स्वाहा

હવે નવાર્ણ મંત્ર ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ની એક માળા કરવી. પછી દેવીના ડાબા હાથમાં જપનિવેદનનપ મંત્રઃ

गुह्यातिगुह्यगोप्तत्री त्वं गृहाणास्मत्कृतं जपम् ।

सिद्धिर्भवतु मे देवि त्वत् प्रसादात् महेश्वरी ॥

હવે ષડંગન્યાસ કરવો.

સપ્તશતીન્યાસ

प्रथममध्यमोत्तरचरित्राणां ब्रह्मविष्णुरुद्रा ऋषयः, श्री महाकाली महालक्ष्मी महासरस्वत्यो देवताः, गायत्र्युष्णिगनुष्टुभश्छंदासि नन्दाशाकम्भरीभीमाः शक्तयः, रक्तदन्तिका दुर्गाभ्रामर्यो बीजानि, अग्निवायुसूर्यास्तत्त्वानि, ऋग्यजुः सामवेदा ध्यानानि, सकलकामना सिद्धये श्री महाकाली महालक्ष्मी महासरस्वती देवता प्रीत्यर्थे जपे विनियोगः॥ ॐ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा, शंखिनी चापिनी बाणभुशुण्डी परिघायुधा, अंगुष्ठाभ्यां नमः। ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके, घंटास्वनेन नः पाहि चापज्यानिः स्वनेन च, तर्जनीभ्यां नमः। ॐ प्राच्यां रक्ष प्रतीच्यां च चंडिके रक्ष दक्षिणे, भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि॥ मध्यमाभ्यां नमः। ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरंति ते, यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भूवम्॥ अनामिकाभ्यां नमः। ॐ खड्गशूलगदा दीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसंगीनि तैरस्मान् रक्ष सर्वतः॥ कनिष्ठिकाभ्यां नमः। ॐ सर्वस्वरूपे सर्वेशे सर्व शक्तिसमन्विते भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते॥ करतलकरपृष्ठाभ्यां नमः।

હૃદયાદિન્યાસ

ॐ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा, शंखिनी चापिनी बाणभुशुण्डी परिघायुधा, हृदयाय नमः । ॐ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके, घंटास्वनेन नः पाहि चापज्यानिः स्वनेन च, शिरसे स्वाहा । ॐ प्राच्यां रक्ष प्रतीच्यां च चंडिके रक्ष दक्षिणे, भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि, शिखायै वषट् । ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरंति ते, यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भूवम्-कवचाय हुम् । ॐ खड्गशूलगदा दीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसंगीनि तैरस्मान् रक्ष सर्वतः- नेत्रत्रयाय वौषट् । ॐ सर्वस्वरूपे सर्वेशे सर्व शक्तिसमन्विते भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते- अस्त्राय फट् ।

ધ્યાનમ્

विद्युद्दामसमप्रभां मृगपति स्कंधस्थितां भीषणां

कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।

हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं

बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥१॥

દત્ત ગાયત્રી

अस्य श्री दत्तात्रेय मंत्रस्य शबर ऋषिः। गायत्री छंदः। श्री दत्तात्रेयो देवताः। द्रां बीजं । ह्रीं शक्तिः। क्रों कीलकम् । मम दत्तात्रेय प्रसादार्थं जपे विनियोगः। द्रां द्रीं द्रूं द्रैं द्रौं द्रः इति षडंगम् ॥

ध्यानं : रविमंडल मध्यस्थं रक्तं रक्ताब्जसंस्थितम् ।

योगरूढं ज्ञानघनं दत्तात्रेयमहं भजे ॥

मंत्र : ॐ द्रां ह्रीं क्रौं दत्तात्रेयायविद्महे योगीश्वराय धीमहि ।

तन्नो दत्तः प्रचोदयात् ॥

विंशाक्षरी दत्तमंत्र :

ॐ ऐंक्लां क्लींक्लूं ह्रां ह्रीं ह्रुं सौं दत्तात्रेय श्री विष्णवे नमः ॥

अनेन यथा ज्ञानेन यथाशक्त्या कृतजपेन देव्यावामहस्ते दत्तं न मम ।

આ જપનું ફળ દેવીના ડાબા હાથમાં અર્પણ કરવું